Declension table of ?duravekṣita

Deva

NeuterSingularDualPlural
Nominativeduravekṣitam duravekṣite duravekṣitāni
Vocativeduravekṣita duravekṣite duravekṣitāni
Accusativeduravekṣitam duravekṣite duravekṣitāni
Instrumentalduravekṣitena duravekṣitābhyām duravekṣitaiḥ
Dativeduravekṣitāya duravekṣitābhyām duravekṣitebhyaḥ
Ablativeduravekṣitāt duravekṣitābhyām duravekṣitebhyaḥ
Genitiveduravekṣitasya duravekṣitayoḥ duravekṣitānām
Locativeduravekṣite duravekṣitayoḥ duravekṣiteṣu

Compound duravekṣita -

Adverb -duravekṣitam -duravekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria