Declension table of ?duravatārā

Deva

FeminineSingularDualPlural
Nominativeduravatārā duravatāre duravatārāḥ
Vocativeduravatāre duravatāre duravatārāḥ
Accusativeduravatārām duravatāre duravatārāḥ
Instrumentalduravatārayā duravatārābhyām duravatārābhiḥ
Dativeduravatārāyai duravatārābhyām duravatārābhyaḥ
Ablativeduravatārāyāḥ duravatārābhyām duravatārābhyaḥ
Genitiveduravatārāyāḥ duravatārayoḥ duravatārāṇām
Locativeduravatārāyām duravatārayoḥ duravatārāsu

Adverb -duravatāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria