Declension table of ?duravatāra

Deva

NeuterSingularDualPlural
Nominativeduravatāram duravatāre duravatārāṇi
Vocativeduravatāra duravatāre duravatārāṇi
Accusativeduravatāram duravatāre duravatārāṇi
Instrumentalduravatāreṇa duravatārābhyām duravatāraiḥ
Dativeduravatārāya duravatārābhyām duravatārebhyaḥ
Ablativeduravatārāt duravatārābhyām duravatārebhyaḥ
Genitiveduravatārasya duravatārayoḥ duravatārāṇām
Locativeduravatāre duravatārayoḥ duravatāreṣu

Compound duravatāra -

Adverb -duravatāram -duravatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria