Declension table of ?duravasthitā

Deva

FeminineSingularDualPlural
Nominativeduravasthitā duravasthite duravasthitāḥ
Vocativeduravasthite duravasthite duravasthitāḥ
Accusativeduravasthitām duravasthite duravasthitāḥ
Instrumentalduravasthitayā duravasthitābhyām duravasthitābhiḥ
Dativeduravasthitāyai duravasthitābhyām duravasthitābhyaḥ
Ablativeduravasthitāyāḥ duravasthitābhyām duravasthitābhyaḥ
Genitiveduravasthitāyāḥ duravasthitayoḥ duravasthitānām
Locativeduravasthitāyām duravasthitayoḥ duravasthitāsu

Adverb -duravasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria