Declension table of ?duravasthita

Deva

MasculineSingularDualPlural
Nominativeduravasthitaḥ duravasthitau duravasthitāḥ
Vocativeduravasthita duravasthitau duravasthitāḥ
Accusativeduravasthitam duravasthitau duravasthitān
Instrumentalduravasthitena duravasthitābhyām duravasthitaiḥ duravasthitebhiḥ
Dativeduravasthitāya duravasthitābhyām duravasthitebhyaḥ
Ablativeduravasthitāt duravasthitābhyām duravasthitebhyaḥ
Genitiveduravasthitasya duravasthitayoḥ duravasthitānām
Locativeduravasthite duravasthitayoḥ duravasthiteṣu

Compound duravasthita -

Adverb -duravasthitam -duravasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria