Declension table of ?duravastha

Deva

NeuterSingularDualPlural
Nominativeduravastham duravasthe duravasthāni
Vocativeduravastha duravasthe duravasthāni
Accusativeduravastham duravasthe duravasthāni
Instrumentalduravasthena duravasthābhyām duravasthaiḥ
Dativeduravasthāya duravasthābhyām duravasthebhyaḥ
Ablativeduravasthāt duravasthābhyām duravasthebhyaḥ
Genitiveduravasthasya duravasthayoḥ duravasthānām
Locativeduravasthe duravasthayoḥ duravastheṣu

Compound duravastha -

Adverb -duravastham -duravasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria