Declension table of ?duravastha

Deva

MasculineSingularDualPlural
Nominativeduravasthaḥ duravasthau duravasthāḥ
Vocativeduravastha duravasthau duravasthāḥ
Accusativeduravastham duravasthau duravasthān
Instrumentalduravasthena duravasthābhyām duravasthaiḥ duravasthebhiḥ
Dativeduravasthāya duravasthābhyām duravasthebhyaḥ
Ablativeduravasthāt duravasthābhyām duravasthebhyaḥ
Genitiveduravasthasya duravasthayoḥ duravasthānām
Locativeduravasthe duravasthayoḥ duravastheṣu

Compound duravastha -

Adverb -duravastham -duravasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria