Declension table of ?duravagrahagrāhyā

Deva

FeminineSingularDualPlural
Nominativeduravagrahagrāhyā duravagrahagrāhye duravagrahagrāhyāḥ
Vocativeduravagrahagrāhye duravagrahagrāhye duravagrahagrāhyāḥ
Accusativeduravagrahagrāhyām duravagrahagrāhye duravagrahagrāhyāḥ
Instrumentalduravagrahagrāhyayā duravagrahagrāhyābhyām duravagrahagrāhyābhiḥ
Dativeduravagrahagrāhyāyai duravagrahagrāhyābhyām duravagrahagrāhyābhyaḥ
Ablativeduravagrahagrāhyāyāḥ duravagrahagrāhyābhyām duravagrahagrāhyābhyaḥ
Genitiveduravagrahagrāhyāyāḥ duravagrahagrāhyayoḥ duravagrahagrāhyāṇām
Locativeduravagrahagrāhyāyām duravagrahagrāhyayoḥ duravagrahagrāhyāsu

Adverb -duravagrahagrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria