Declension table of ?duravagrahagrāhya

Deva

MasculineSingularDualPlural
Nominativeduravagrahagrāhyaḥ duravagrahagrāhyau duravagrahagrāhyāḥ
Vocativeduravagrahagrāhya duravagrahagrāhyau duravagrahagrāhyāḥ
Accusativeduravagrahagrāhyam duravagrahagrāhyau duravagrahagrāhyān
Instrumentalduravagrahagrāhyeṇa duravagrahagrāhyābhyām duravagrahagrāhyaiḥ duravagrahagrāhyebhiḥ
Dativeduravagrahagrāhyāya duravagrahagrāhyābhyām duravagrahagrāhyebhyaḥ
Ablativeduravagrahagrāhyāt duravagrahagrāhyābhyām duravagrahagrāhyebhyaḥ
Genitiveduravagrahagrāhyasya duravagrahagrāhyayoḥ duravagrahagrāhyāṇām
Locativeduravagrahagrāhye duravagrahagrāhyayoḥ duravagrahagrāhyeṣu

Compound duravagrahagrāhya -

Adverb -duravagrahagrāhyam -duravagrahagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria