Declension table of ?duravagrahagrāhā

Deva

FeminineSingularDualPlural
Nominativeduravagrahagrāhā duravagrahagrāhe duravagrahagrāhāḥ
Vocativeduravagrahagrāhe duravagrahagrāhe duravagrahagrāhāḥ
Accusativeduravagrahagrāhām duravagrahagrāhe duravagrahagrāhāḥ
Instrumentalduravagrahagrāhayā duravagrahagrāhābhyām duravagrahagrāhābhiḥ
Dativeduravagrahagrāhāyai duravagrahagrāhābhyām duravagrahagrāhābhyaḥ
Ablativeduravagrahagrāhāyāḥ duravagrahagrāhābhyām duravagrahagrāhābhyaḥ
Genitiveduravagrahagrāhāyāḥ duravagrahagrāhayoḥ duravagrahagrāhāṇām
Locativeduravagrahagrāhāyām duravagrahagrāhayoḥ duravagrahagrāhāsu

Adverb -duravagrahagrāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria