Declension table of ?duravagrahagrāha

Deva

MasculineSingularDualPlural
Nominativeduravagrahagrāhaḥ duravagrahagrāhau duravagrahagrāhāḥ
Vocativeduravagrahagrāha duravagrahagrāhau duravagrahagrāhāḥ
Accusativeduravagrahagrāham duravagrahagrāhau duravagrahagrāhān
Instrumentalduravagrahagrāheṇa duravagrahagrāhābhyām duravagrahagrāhaiḥ duravagrahagrāhebhiḥ
Dativeduravagrahagrāhāya duravagrahagrāhābhyām duravagrahagrāhebhyaḥ
Ablativeduravagrahagrāhāt duravagrahagrāhābhyām duravagrahagrāhebhyaḥ
Genitiveduravagrahagrāhasya duravagrahagrāhayoḥ duravagrahagrāhāṇām
Locativeduravagrahagrāhe duravagrahagrāhayoḥ duravagrahagrāheṣu

Compound duravagrahagrāha -

Adverb -duravagrahagrāham -duravagrahagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria