Declension table of ?duravagrahā

Deva

FeminineSingularDualPlural
Nominativeduravagrahā duravagrahe duravagrahāḥ
Vocativeduravagrahe duravagrahe duravagrahāḥ
Accusativeduravagrahām duravagrahe duravagrahāḥ
Instrumentalduravagrahayā duravagrahābhyām duravagrahābhiḥ
Dativeduravagrahāyai duravagrahābhyām duravagrahābhyaḥ
Ablativeduravagrahāyāḥ duravagrahābhyām duravagrahābhyaḥ
Genitiveduravagrahāyāḥ duravagrahayoḥ duravagrahāṇām
Locativeduravagrahāyām duravagrahayoḥ duravagrahāsu

Adverb -duravagraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria