Declension table of ?duravagama

Deva

NeuterSingularDualPlural
Nominativeduravagamam duravagame duravagamāṇi
Vocativeduravagama duravagame duravagamāṇi
Accusativeduravagamam duravagame duravagamāṇi
Instrumentalduravagameṇa duravagamābhyām duravagamaiḥ
Dativeduravagamāya duravagamābhyām duravagamebhyaḥ
Ablativeduravagamāt duravagamābhyām duravagamebhyaḥ
Genitiveduravagamasya duravagamayoḥ duravagamāṇām
Locativeduravagame duravagamayoḥ duravagameṣu

Compound duravagama -

Adverb -duravagamam -duravagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria