Declension table of ?duravadhāryā

Deva

FeminineSingularDualPlural
Nominativeduravadhāryā duravadhārye duravadhāryāḥ
Vocativeduravadhārye duravadhārye duravadhāryāḥ
Accusativeduravadhāryām duravadhārye duravadhāryāḥ
Instrumentalduravadhāryayā duravadhāryābhyām duravadhāryābhiḥ
Dativeduravadhāryāyai duravadhāryābhyām duravadhāryābhyaḥ
Ablativeduravadhāryāyāḥ duravadhāryābhyām duravadhāryābhyaḥ
Genitiveduravadhāryāyāḥ duravadhāryayoḥ duravadhāryāṇām
Locativeduravadhāryāyām duravadhāryayoḥ duravadhāryāsu

Adverb -duravadhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria