Declension table of ?duravadhārya

Deva

NeuterSingularDualPlural
Nominativeduravadhāryam duravadhārye duravadhāryāṇi
Vocativeduravadhārya duravadhārye duravadhāryāṇi
Accusativeduravadhāryam duravadhārye duravadhāryāṇi
Instrumentalduravadhāryeṇa duravadhāryābhyām duravadhāryaiḥ
Dativeduravadhāryāya duravadhāryābhyām duravadhāryebhyaḥ
Ablativeduravadhāryāt duravadhāryābhyām duravadhāryebhyaḥ
Genitiveduravadhāryasya duravadhāryayoḥ duravadhāryāṇām
Locativeduravadhārye duravadhāryayoḥ duravadhāryeṣu

Compound duravadhārya -

Adverb -duravadhāryam -duravadhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria