Declension table of ?duravadhārya

Deva

MasculineSingularDualPlural
Nominativeduravadhāryaḥ duravadhāryau duravadhāryāḥ
Vocativeduravadhārya duravadhāryau duravadhāryāḥ
Accusativeduravadhāryam duravadhāryau duravadhāryān
Instrumentalduravadhāryeṇa duravadhāryābhyām duravadhāryaiḥ duravadhāryebhiḥ
Dativeduravadhāryāya duravadhāryābhyām duravadhāryebhyaḥ
Ablativeduravadhāryāt duravadhāryābhyām duravadhāryebhyaḥ
Genitiveduravadhāryasya duravadhāryayoḥ duravadhāryāṇām
Locativeduravadhārye duravadhāryayoḥ duravadhāryeṣu

Compound duravadhārya -

Adverb -duravadhāryam -duravadhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria