Declension table of ?duravadhāraka

Deva

NeuterSingularDualPlural
Nominativeduravadhārakam duravadhārake duravadhārakāṇi
Vocativeduravadhāraka duravadhārake duravadhārakāṇi
Accusativeduravadhārakam duravadhārake duravadhārakāṇi
Instrumentalduravadhārakeṇa duravadhārakābhyām duravadhārakaiḥ
Dativeduravadhārakāya duravadhārakābhyām duravadhārakebhyaḥ
Ablativeduravadhārakāt duravadhārakābhyām duravadhārakebhyaḥ
Genitiveduravadhārakasya duravadhārakayoḥ duravadhārakāṇām
Locativeduravadhārake duravadhārakayoḥ duravadhārakeṣu

Compound duravadhāraka -

Adverb -duravadhārakam -duravadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria