Declension table of ?duravadhāraka

Deva

MasculineSingularDualPlural
Nominativeduravadhārakaḥ duravadhārakau duravadhārakāḥ
Vocativeduravadhāraka duravadhārakau duravadhārakāḥ
Accusativeduravadhārakam duravadhārakau duravadhārakān
Instrumentalduravadhārakeṇa duravadhārakābhyām duravadhārakaiḥ duravadhārakebhiḥ
Dativeduravadhārakāya duravadhārakābhyām duravadhārakebhyaḥ
Ablativeduravadhārakāt duravadhārakābhyām duravadhārakebhyaḥ
Genitiveduravadhārakasya duravadhārakayoḥ duravadhārakāṇām
Locativeduravadhārake duravadhārakayoḥ duravadhārakeṣu

Compound duravadhāraka -

Adverb -duravadhārakam -duravadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria