Declension table of ?duravadhāraṇa

Deva

NeuterSingularDualPlural
Nominativeduravadhāraṇam duravadhāraṇe duravadhāraṇāni
Vocativeduravadhāraṇa duravadhāraṇe duravadhāraṇāni
Accusativeduravadhāraṇam duravadhāraṇe duravadhāraṇāni
Instrumentalduravadhāraṇena duravadhāraṇābhyām duravadhāraṇaiḥ
Dativeduravadhāraṇāya duravadhāraṇābhyām duravadhāraṇebhyaḥ
Ablativeduravadhāraṇāt duravadhāraṇābhyām duravadhāraṇebhyaḥ
Genitiveduravadhāraṇasya duravadhāraṇayoḥ duravadhāraṇānām
Locativeduravadhāraṇe duravadhāraṇayoḥ duravadhāraṇeṣu

Compound duravadhāraṇa -

Adverb -duravadhāraṇam -duravadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria