Declension table of ?duravacchada

Deva

MasculineSingularDualPlural
Nominativeduravacchadaḥ duravacchadau duravacchadāḥ
Vocativeduravacchada duravacchadau duravacchadāḥ
Accusativeduravacchadam duravacchadau duravacchadān
Instrumentalduravacchadena duravacchadābhyām duravacchadaiḥ duravacchadebhiḥ
Dativeduravacchadāya duravacchadābhyām duravacchadebhyaḥ
Ablativeduravacchadāt duravacchadābhyām duravacchadebhyaḥ
Genitiveduravacchadasya duravacchadayoḥ duravacchadānām
Locativeduravacchade duravacchadayoḥ duravacchadeṣu

Compound duravacchada -

Adverb -duravacchadam -duravacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria