Declension table of ?duravabodhatā

Deva

FeminineSingularDualPlural
Nominativeduravabodhatā duravabodhate duravabodhatāḥ
Vocativeduravabodhate duravabodhate duravabodhatāḥ
Accusativeduravabodhatām duravabodhate duravabodhatāḥ
Instrumentalduravabodhatayā duravabodhatābhyām duravabodhatābhiḥ
Dativeduravabodhatāyai duravabodhatābhyām duravabodhatābhyaḥ
Ablativeduravabodhatāyāḥ duravabodhatābhyām duravabodhatābhyaḥ
Genitiveduravabodhatāyāḥ duravabodhatayoḥ duravabodhatānām
Locativeduravabodhatāyām duravabodhatayoḥ duravabodhatāsu

Adverb -duravabodhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria