Declension table of ?duravabodhā

Deva

FeminineSingularDualPlural
Nominativeduravabodhā duravabodhe duravabodhāḥ
Vocativeduravabodhe duravabodhe duravabodhāḥ
Accusativeduravabodhām duravabodhe duravabodhāḥ
Instrumentalduravabodhayā duravabodhābhyām duravabodhābhiḥ
Dativeduravabodhāyai duravabodhābhyām duravabodhābhyaḥ
Ablativeduravabodhāyāḥ duravabodhābhyām duravabodhābhyaḥ
Genitiveduravabodhāyāḥ duravabodhayoḥ duravabodhānām
Locativeduravabodhāyām duravabodhayoḥ duravabodhāsu

Adverb -duravabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria