Declension table of ?duratyayānukramaṇa

Deva

NeuterSingularDualPlural
Nominativeduratyayānukramaṇam duratyayānukramaṇe duratyayānukramaṇāni
Vocativeduratyayānukramaṇa duratyayānukramaṇe duratyayānukramaṇāni
Accusativeduratyayānukramaṇam duratyayānukramaṇe duratyayānukramaṇāni
Instrumentalduratyayānukramaṇena duratyayānukramaṇābhyām duratyayānukramaṇaiḥ
Dativeduratyayānukramaṇāya duratyayānukramaṇābhyām duratyayānukramaṇebhyaḥ
Ablativeduratyayānukramaṇāt duratyayānukramaṇābhyām duratyayānukramaṇebhyaḥ
Genitiveduratyayānukramaṇasya duratyayānukramaṇayoḥ duratyayānukramaṇānām
Locativeduratyayānukramaṇe duratyayānukramaṇayoḥ duratyayānukramaṇeṣu

Compound duratyayānukramaṇa -

Adverb -duratyayānukramaṇam -duratyayānukramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria