Declension table of ?duratyayānukramaṇa

Deva

MasculineSingularDualPlural
Nominativeduratyayānukramaṇaḥ duratyayānukramaṇau duratyayānukramaṇāḥ
Vocativeduratyayānukramaṇa duratyayānukramaṇau duratyayānukramaṇāḥ
Accusativeduratyayānukramaṇam duratyayānukramaṇau duratyayānukramaṇān
Instrumentalduratyayānukramaṇena duratyayānukramaṇābhyām duratyayānukramaṇaiḥ duratyayānukramaṇebhiḥ
Dativeduratyayānukramaṇāya duratyayānukramaṇābhyām duratyayānukramaṇebhyaḥ
Ablativeduratyayānukramaṇāt duratyayānukramaṇābhyām duratyayānukramaṇebhyaḥ
Genitiveduratyayānukramaṇasya duratyayānukramaṇayoḥ duratyayānukramaṇānām
Locativeduratyayānukramaṇe duratyayānukramaṇayoḥ duratyayānukramaṇeṣu

Compound duratyayānukramaṇa -

Adverb -duratyayānukramaṇam -duratyayānukramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria