Declension table of ?duratikramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeduratikramaṇīyā duratikramaṇīye duratikramaṇīyāḥ
Vocativeduratikramaṇīye duratikramaṇīye duratikramaṇīyāḥ
Accusativeduratikramaṇīyām duratikramaṇīye duratikramaṇīyāḥ
Instrumentalduratikramaṇīyayā duratikramaṇīyābhyām duratikramaṇīyābhiḥ
Dativeduratikramaṇīyāyai duratikramaṇīyābhyām duratikramaṇīyābhyaḥ
Ablativeduratikramaṇīyāyāḥ duratikramaṇīyābhyām duratikramaṇīyābhyaḥ
Genitiveduratikramaṇīyāyāḥ duratikramaṇīyayoḥ duratikramaṇīyānām
Locativeduratikramaṇīyāyām duratikramaṇīyayoḥ duratikramaṇīyāsu

Adverb -duratikramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria