Declension table of ?duranupālana

Deva

NeuterSingularDualPlural
Nominativeduranupālanam duranupālane duranupālanāni
Vocativeduranupālana duranupālane duranupālanāni
Accusativeduranupālanam duranupālane duranupālanāni
Instrumentalduranupālanena duranupālanābhyām duranupālanaiḥ
Dativeduranupālanāya duranupālanābhyām duranupālanebhyaḥ
Ablativeduranupālanāt duranupālanābhyām duranupālanebhyaḥ
Genitiveduranupālanasya duranupālanayoḥ duranupālanānām
Locativeduranupālane duranupālanayoḥ duranupālaneṣu

Compound duranupālana -

Adverb -duranupālanam -duranupālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria