Declension table of ?duranupālana

Deva

MasculineSingularDualPlural
Nominativeduranupālanaḥ duranupālanau duranupālanāḥ
Vocativeduranupālana duranupālanau duranupālanāḥ
Accusativeduranupālanam duranupālanau duranupālanān
Instrumentalduranupālanena duranupālanābhyām duranupālanaiḥ duranupālanebhiḥ
Dativeduranupālanāya duranupālanābhyām duranupālanebhyaḥ
Ablativeduranupālanāt duranupālanābhyām duranupālanebhyaḥ
Genitiveduranupālanasya duranupālanayoḥ duranupālanānām
Locativeduranupālane duranupālanayoḥ duranupālaneṣu

Compound duranupālana -

Adverb -duranupālanam -duranupālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria