Declension table of ?duranujñātā

Deva

FeminineSingularDualPlural
Nominativeduranujñātā duranujñāte duranujñātāḥ
Vocativeduranujñāte duranujñāte duranujñātāḥ
Accusativeduranujñātām duranujñāte duranujñātāḥ
Instrumentalduranujñātayā duranujñātābhyām duranujñātābhiḥ
Dativeduranujñātāyai duranujñātābhyām duranujñātābhyaḥ
Ablativeduranujñātāyāḥ duranujñātābhyām duranujñātābhyaḥ
Genitiveduranujñātāyāḥ duranujñātayoḥ duranujñātānām
Locativeduranujñātāyām duranujñātayoḥ duranujñātāsu

Adverb -duranujñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria