Declension table of ?duranujñāta

Deva

NeuterSingularDualPlural
Nominativeduranujñātam duranujñāte duranujñātāni
Vocativeduranujñāta duranujñāte duranujñātāni
Accusativeduranujñātam duranujñāte duranujñātāni
Instrumentalduranujñātena duranujñātābhyām duranujñātaiḥ
Dativeduranujñātāya duranujñātābhyām duranujñātebhyaḥ
Ablativeduranujñātāt duranujñātābhyām duranujñātebhyaḥ
Genitiveduranujñātasya duranujñātayoḥ duranujñātānām
Locativeduranujñāte duranujñātayoḥ duranujñāteṣu

Compound duranujñāta -

Adverb -duranujñātam -duranujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria