Declension table of ?duranuṣṭhita

Deva

MasculineSingularDualPlural
Nominativeduranuṣṭhitaḥ duranuṣṭhitau duranuṣṭhitāḥ
Vocativeduranuṣṭhita duranuṣṭhitau duranuṣṭhitāḥ
Accusativeduranuṣṭhitam duranuṣṭhitau duranuṣṭhitān
Instrumentalduranuṣṭhitena duranuṣṭhitābhyām duranuṣṭhitaiḥ duranuṣṭhitebhiḥ
Dativeduranuṣṭhitāya duranuṣṭhitābhyām duranuṣṭhitebhyaḥ
Ablativeduranuṣṭhitāt duranuṣṭhitābhyām duranuṣṭhitebhyaḥ
Genitiveduranuṣṭhitasya duranuṣṭhitayoḥ duranuṣṭhitānām
Locativeduranuṣṭhite duranuṣṭhitayoḥ duranuṣṭhiteṣu

Compound duranuṣṭhita -

Adverb -duranuṣṭhitam -duranuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria