Declension table of ?duranuṣṭheya

Deva

MasculineSingularDualPlural
Nominativeduranuṣṭheyaḥ duranuṣṭheyau duranuṣṭheyāḥ
Vocativeduranuṣṭheya duranuṣṭheyau duranuṣṭheyāḥ
Accusativeduranuṣṭheyam duranuṣṭheyau duranuṣṭheyān
Instrumentalduranuṣṭheyena duranuṣṭheyābhyām duranuṣṭheyaiḥ duranuṣṭheyebhiḥ
Dativeduranuṣṭheyāya duranuṣṭheyābhyām duranuṣṭheyebhyaḥ
Ablativeduranuṣṭheyāt duranuṣṭheyābhyām duranuṣṭheyebhyaḥ
Genitiveduranuṣṭheyasya duranuṣṭheyayoḥ duranuṣṭheyānām
Locativeduranuṣṭheye duranuṣṭheyayoḥ duranuṣṭheyeṣu

Compound duranuṣṭheya -

Adverb -duranuṣṭheyam -duranuṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria