Declension table of ?durantaśakti

Deva

NeuterSingularDualPlural
Nominativedurantaśakti durantaśaktinī durantaśaktīni
Vocativedurantaśakti durantaśaktinī durantaśaktīni
Accusativedurantaśakti durantaśaktinī durantaśaktīni
Instrumentaldurantaśaktinā durantaśaktibhyām durantaśaktibhiḥ
Dativedurantaśaktine durantaśaktibhyām durantaśaktibhyaḥ
Ablativedurantaśaktinaḥ durantaśaktibhyām durantaśaktibhyaḥ
Genitivedurantaśaktinaḥ durantaśaktinoḥ durantaśaktīnām
Locativedurantaśaktini durantaśaktinoḥ durantaśaktiṣu

Compound durantaśakti -

Adverb -durantaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria