Declension table of ?durantaparyantā

Deva

FeminineSingularDualPlural
Nominativedurantaparyantā durantaparyante durantaparyantāḥ
Vocativedurantaparyante durantaparyante durantaparyantāḥ
Accusativedurantaparyantām durantaparyante durantaparyantāḥ
Instrumentaldurantaparyantayā durantaparyantābhyām durantaparyantābhiḥ
Dativedurantaparyantāyai durantaparyantābhyām durantaparyantābhyaḥ
Ablativedurantaparyantāyāḥ durantaparyantābhyām durantaparyantābhyaḥ
Genitivedurantaparyantāyāḥ durantaparyantayoḥ durantaparyantānām
Locativedurantaparyantāyām durantaparyantayoḥ durantaparyantāsu

Adverb -durantaparyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria