Declension table of ?durantaparyanta

Deva

NeuterSingularDualPlural
Nominativedurantaparyantam durantaparyante durantaparyantāni
Vocativedurantaparyanta durantaparyante durantaparyantāni
Accusativedurantaparyantam durantaparyante durantaparyantāni
Instrumentaldurantaparyantena durantaparyantābhyām durantaparyantaiḥ
Dativedurantaparyantāya durantaparyantābhyām durantaparyantebhyaḥ
Ablativedurantaparyantāt durantaparyantābhyām durantaparyantebhyaḥ
Genitivedurantaparyantasya durantaparyantayoḥ durantaparyantānām
Locativedurantaparyante durantaparyantayoḥ durantaparyanteṣu

Compound durantaparyanta -

Adverb -durantaparyantam -durantaparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria