Declension table of ?durantaparyanta

Deva

MasculineSingularDualPlural
Nominativedurantaparyantaḥ durantaparyantau durantaparyantāḥ
Vocativedurantaparyanta durantaparyantau durantaparyantāḥ
Accusativedurantaparyantam durantaparyantau durantaparyantān
Instrumentaldurantaparyantena durantaparyantābhyām durantaparyantaiḥ durantaparyantebhiḥ
Dativedurantaparyantāya durantaparyantābhyām durantaparyantebhyaḥ
Ablativedurantaparyantāt durantaparyantābhyām durantaparyantebhyaḥ
Genitivedurantaparyantasya durantaparyantayoḥ durantaparyantānām
Locativedurantaparyante durantaparyantayoḥ durantaparyanteṣu

Compound durantaparyanta -

Adverb -durantaparyantam -durantaparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria