Declension table of ?durantakṛtā

Deva

FeminineSingularDualPlural
Nominativedurantakṛtā durantakṛte durantakṛtāḥ
Vocativedurantakṛte durantakṛte durantakṛtāḥ
Accusativedurantakṛtām durantakṛte durantakṛtāḥ
Instrumentaldurantakṛtayā durantakṛtābhyām durantakṛtābhiḥ
Dativedurantakṛtāyai durantakṛtābhyām durantakṛtābhyaḥ
Ablativedurantakṛtāyāḥ durantakṛtābhyām durantakṛtābhyaḥ
Genitivedurantakṛtāyāḥ durantakṛtayoḥ durantakṛtānām
Locativedurantakṛtāyām durantakṛtayoḥ durantakṛtāsu

Adverb -durantakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria