Declension table of ?durantakṛt

Deva

NeuterSingularDualPlural
Nominativedurantakṛt durantakṛtī durantakṛnti
Vocativedurantakṛt durantakṛtī durantakṛnti
Accusativedurantakṛt durantakṛtī durantakṛnti
Instrumentaldurantakṛtā durantakṛdbhyām durantakṛdbhiḥ
Dativedurantakṛte durantakṛdbhyām durantakṛdbhyaḥ
Ablativedurantakṛtaḥ durantakṛdbhyām durantakṛdbhyaḥ
Genitivedurantakṛtaḥ durantakṛtoḥ durantakṛtām
Locativedurantakṛti durantakṛtoḥ durantakṛtsu

Compound durantakṛt -

Adverb -durantakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria