Declension table of ?durantacintā

Deva

FeminineSingularDualPlural
Nominativedurantacintā durantacinte durantacintāḥ
Vocativedurantacinte durantacinte durantacintāḥ
Accusativedurantacintām durantacinte durantacintāḥ
Instrumentaldurantacintayā durantacintābhyām durantacintābhiḥ
Dativedurantacintāyai durantacintābhyām durantacintābhyaḥ
Ablativedurantacintāyāḥ durantacintābhyām durantacintābhyaḥ
Genitivedurantacintāyāḥ durantacintayoḥ durantacintānām
Locativedurantacintāyām durantacintayoḥ durantacintāsu

Adverb -durantacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria