Declension table of ?durantabhāvā

Deva

FeminineSingularDualPlural
Nominativedurantabhāvā durantabhāve durantabhāvāḥ
Vocativedurantabhāve durantabhāve durantabhāvāḥ
Accusativedurantabhāvām durantabhāve durantabhāvāḥ
Instrumentaldurantabhāvayā durantabhāvābhyām durantabhāvābhiḥ
Dativedurantabhāvāyai durantabhāvābhyām durantabhāvābhyaḥ
Ablativedurantabhāvāyāḥ durantabhāvābhyām durantabhāvābhyaḥ
Genitivedurantabhāvāyāḥ durantabhāvayoḥ durantabhāvānām
Locativedurantabhāvāyām durantabhāvayoḥ durantabhāvāsu

Adverb -durantabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria