Declension table of ?durantā

Deva

FeminineSingularDualPlural
Nominativedurantā durante durantāḥ
Vocativedurante durante durantāḥ
Accusativedurantām durante durantāḥ
Instrumentaldurantayā durantābhyām durantābhiḥ
Dativedurantāyai durantābhyām durantābhyaḥ
Ablativedurantāyāḥ durantābhyām durantābhyaḥ
Genitivedurantāyāḥ durantayoḥ durantānām
Locativedurantāyām durantayoḥ durantāsu

Adverb -durantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria