Declension table of ?duranta

Deva

NeuterSingularDualPlural
Nominativedurantam durante durantāni
Vocativeduranta durante durantāni
Accusativedurantam durante durantāni
Instrumentaldurantena durantābhyām durantaiḥ
Dativedurantāya durantābhyām durantebhyaḥ
Ablativedurantāt durantābhyām durantebhyaḥ
Genitivedurantasya durantayoḥ durantānām
Locativedurante durantayoḥ duranteṣu

Compound duranta -

Adverb -durantam -durantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria