Declension table of ?durakṣī

Deva

FeminineSingularDualPlural
Nominativedurakṣī durakṣyau durakṣyaḥ
Vocativedurakṣi durakṣyau durakṣyaḥ
Accusativedurakṣīm durakṣyau durakṣīḥ
Instrumentaldurakṣyā durakṣībhyām durakṣībhiḥ
Dativedurakṣyai durakṣībhyām durakṣībhyaḥ
Ablativedurakṣyāḥ durakṣībhyām durakṣībhyaḥ
Genitivedurakṣyāḥ durakṣyoḥ durakṣīṇām
Locativedurakṣyām durakṣyoḥ durakṣīṣu

Compound durakṣi - durakṣī -

Adverb -durakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria