Declension table of ?durakṣara

Deva

NeuterSingularDualPlural
Nominativedurakṣaram durakṣare durakṣarāṇi
Vocativedurakṣara durakṣare durakṣarāṇi
Accusativedurakṣaram durakṣare durakṣarāṇi
Instrumentaldurakṣareṇa durakṣarābhyām durakṣaraiḥ
Dativedurakṣarāya durakṣarābhyām durakṣarebhyaḥ
Ablativedurakṣarāt durakṣarābhyām durakṣarebhyaḥ
Genitivedurakṣarasya durakṣarayoḥ durakṣarāṇām
Locativedurakṣare durakṣarayoḥ durakṣareṣu

Compound durakṣara -

Adverb -durakṣaram -durakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria