Declension table of ?durakṣa

Deva

NeuterSingularDualPlural
Nominativedurakṣam durakṣe durakṣāṇi
Vocativedurakṣa durakṣe durakṣāṇi
Accusativedurakṣam durakṣe durakṣāṇi
Instrumentaldurakṣeṇa durakṣābhyām durakṣaiḥ
Dativedurakṣāya durakṣābhyām durakṣebhyaḥ
Ablativedurakṣāt durakṣābhyām durakṣebhyaḥ
Genitivedurakṣasya durakṣayoḥ durakṣāṇām
Locativedurakṣe durakṣayoḥ durakṣeṣu

Compound durakṣa -

Adverb -durakṣam -durakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria