Declension table of ?durakṣa

Deva

MasculineSingularDualPlural
Nominativedurakṣaḥ durakṣau durakṣāḥ
Vocativedurakṣa durakṣau durakṣāḥ
Accusativedurakṣam durakṣau durakṣān
Instrumentaldurakṣeṇa durakṣābhyām durakṣaiḥ durakṣebhiḥ
Dativedurakṣāya durakṣābhyām durakṣebhyaḥ
Ablativedurakṣāt durakṣābhyām durakṣebhyaḥ
Genitivedurakṣasya durakṣayoḥ durakṣāṇām
Locativedurakṣe durakṣayoḥ durakṣeṣu

Compound durakṣa -

Adverb -durakṣam -durakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria