Declension table of ?duradmanī

Deva

FeminineSingularDualPlural
Nominativeduradmanī duradmanyau duradmanyaḥ
Vocativeduradmani duradmanyau duradmanyaḥ
Accusativeduradmanīm duradmanyau duradmanīḥ
Instrumentalduradmanyā duradmanībhyām duradmanībhiḥ
Dativeduradmanyai duradmanībhyām duradmanībhyaḥ
Ablativeduradmanyāḥ duradmanībhyām duradmanībhyaḥ
Genitiveduradmanyāḥ duradmanyoḥ duradmanīnām
Locativeduradmanyām duradmanyoḥ duradmanīṣu

Compound duradmani - duradmanī -

Adverb -duradmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria