Declension table of ?duradhyeyatva

Deva

NeuterSingularDualPlural
Nominativeduradhyeyatvam duradhyeyatve duradhyeyatvāni
Vocativeduradhyeyatva duradhyeyatve duradhyeyatvāni
Accusativeduradhyeyatvam duradhyeyatve duradhyeyatvāni
Instrumentalduradhyeyatvena duradhyeyatvābhyām duradhyeyatvaiḥ
Dativeduradhyeyatvāya duradhyeyatvābhyām duradhyeyatvebhyaḥ
Ablativeduradhyeyatvāt duradhyeyatvābhyām duradhyeyatvebhyaḥ
Genitiveduradhyeyatvasya duradhyeyatvayoḥ duradhyeyatvānām
Locativeduradhyeyatve duradhyeyatvayoḥ duradhyeyatveṣu

Compound duradhyeyatva -

Adverb -duradhyeyatvam -duradhyeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria