Declension table of ?duradhyayayanā

Deva

FeminineSingularDualPlural
Nominativeduradhyayayanā duradhyayayane duradhyayayanāḥ
Vocativeduradhyayayane duradhyayayane duradhyayayanāḥ
Accusativeduradhyayayanām duradhyayayane duradhyayayanāḥ
Instrumentalduradhyayayanayā duradhyayayanābhyām duradhyayayanābhiḥ
Dativeduradhyayayanāyai duradhyayayanābhyām duradhyayayanābhyaḥ
Ablativeduradhyayayanāyāḥ duradhyayayanābhyām duradhyayayanābhyaḥ
Genitiveduradhyayayanāyāḥ duradhyayayanayoḥ duradhyayayanānām
Locativeduradhyayayanāyām duradhyayayanayoḥ duradhyayayanāsu

Adverb -duradhyayayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria