Declension table of ?duradhyayayana

Deva

NeuterSingularDualPlural
Nominativeduradhyayayanam duradhyayayane duradhyayayanāni
Vocativeduradhyayayana duradhyayayane duradhyayayanāni
Accusativeduradhyayayanam duradhyayayane duradhyayayanāni
Instrumentalduradhyayayanena duradhyayayanābhyām duradhyayayanaiḥ
Dativeduradhyayayanāya duradhyayayanābhyām duradhyayayanebhyaḥ
Ablativeduradhyayayanāt duradhyayayanābhyām duradhyayayanebhyaḥ
Genitiveduradhyayayanasya duradhyayayanayoḥ duradhyayayanānām
Locativeduradhyayayane duradhyayayanayoḥ duradhyayayaneṣu

Compound duradhyayayana -

Adverb -duradhyayayanam -duradhyayayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria