Declension table of ?duradhyayayana

Deva

MasculineSingularDualPlural
Nominativeduradhyayayanaḥ duradhyayayanau duradhyayayanāḥ
Vocativeduradhyayayana duradhyayayanau duradhyayayanāḥ
Accusativeduradhyayayanam duradhyayayanau duradhyayayanān
Instrumentalduradhyayayanena duradhyayayanābhyām duradhyayayanaiḥ duradhyayayanebhiḥ
Dativeduradhyayayanāya duradhyayayanābhyām duradhyayayanebhyaḥ
Ablativeduradhyayayanāt duradhyayayanābhyām duradhyayayanebhyaḥ
Genitiveduradhyayayanasya duradhyayayanayoḥ duradhyayayanānām
Locativeduradhyayayane duradhyayayanayoḥ duradhyayayaneṣu

Compound duradhyayayana -

Adverb -duradhyayayanam -duradhyayayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria